Declension table of ?parārthacara

Deva

NeuterSingularDualPlural
Nominativeparārthacaram parārthacare parārthacarāṇi
Vocativeparārthacara parārthacare parārthacarāṇi
Accusativeparārthacaram parārthacare parārthacarāṇi
Instrumentalparārthacareṇa parārthacarābhyām parārthacaraiḥ
Dativeparārthacarāya parārthacarābhyām parārthacarebhyaḥ
Ablativeparārthacarāt parārthacarābhyām parārthacarebhyaḥ
Genitiveparārthacarasya parārthacarayoḥ parārthacarāṇām
Locativeparārthacare parārthacarayoḥ parārthacareṣu

Compound parārthacara -

Adverb -parārthacaram -parārthacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria