Declension table of parārthabhāvinī

Deva

FeminineSingularDualPlural
Nominativeparārthabhāvinī parārthabhāvinyau parārthabhāvinyaḥ
Vocativeparārthabhāvini parārthabhāvinyau parārthabhāvinyaḥ
Accusativeparārthabhāvinīm parārthabhāvinyau parārthabhāvinīḥ
Instrumentalparārthabhāvinyā parārthabhāvinībhyām parārthabhāvinībhiḥ
Dativeparārthabhāvinyai parārthabhāvinībhyām parārthabhāvinībhyaḥ
Ablativeparārthabhāvinyāḥ parārthabhāvinībhyām parārthabhāvinībhyaḥ
Genitiveparārthabhāvinyāḥ parārthabhāvinyoḥ parārthabhāvinīnām
Locativeparārthabhāvinyām parārthabhāvinyoḥ parārthabhāvinīṣu

Compound parārthabhāvini - parārthabhāvinī -

Adverb -parārthabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria