Declension table of parārthānumāna

Deva

NeuterSingularDualPlural
Nominativeparārthānumānam parārthānumāne parārthānumānāni
Vocativeparārthānumāna parārthānumāne parārthānumānāni
Accusativeparārthānumānam parārthānumāne parārthānumānāni
Instrumentalparārthānumānena parārthānumānābhyām parārthānumānaiḥ
Dativeparārthānumānāya parārthānumānābhyām parārthānumānebhyaḥ
Ablativeparārthānumānāt parārthānumānābhyām parārthānumānebhyaḥ
Genitiveparārthānumānasya parārthānumānayoḥ parārthānumānānām
Locativeparārthānumāne parārthānumānayoḥ parārthānumāneṣu

Compound parārthānumāna -

Adverb -parārthānumānam -parārthānumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria