Declension table of ?parārthā

Deva

FeminineSingularDualPlural
Nominativeparārthā parārthe parārthāḥ
Vocativeparārthe parārthe parārthāḥ
Accusativeparārthām parārthe parārthāḥ
Instrumentalparārthayā parārthābhyām parārthābhiḥ
Dativeparārthāyai parārthābhyām parārthābhyaḥ
Ablativeparārthāyāḥ parārthābhyām parārthābhyaḥ
Genitiveparārthāyāḥ parārthayoḥ parārthānām
Locativeparārthāyām parārthayoḥ parārthāsu

Adverb -parārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria