Declension table of parārtha

Deva

NeuterSingularDualPlural
Nominativeparārtham parārthe parārthāni
Vocativeparārtha parārthe parārthāni
Accusativeparārtham parārthe parārthāni
Instrumentalparārthena parārthābhyām parārthaiḥ
Dativeparārthāya parārthābhyām parārthebhyaḥ
Ablativeparārthāt parārthābhyām parārthebhyaḥ
Genitiveparārthasya parārthayoḥ parārthānām
Locativeparārthe parārthayoḥ parārtheṣu

Compound parārtha -

Adverb -parārtham -parārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria