Declension table of parārdhya

Deva

NeuterSingularDualPlural
Nominativeparārdhyam parārdhye parārdhyāni
Vocativeparārdhya parārdhye parārdhyāni
Accusativeparārdhyam parārdhye parārdhyāni
Instrumentalparārdhyena parārdhyābhyām parārdhyaiḥ
Dativeparārdhyāya parārdhyābhyām parārdhyebhyaḥ
Ablativeparārdhyāt parārdhyābhyām parārdhyebhyaḥ
Genitiveparārdhyasya parārdhyayoḥ parārdhyānām
Locativeparārdhye parārdhyayoḥ parārdhyeṣu

Compound parārdhya -

Adverb -parārdhyam -parārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria