Declension table of parārdhya

Deva

MasculineSingularDualPlural
Nominativeparārdhyaḥ parārdhyau parārdhyāḥ
Vocativeparārdhya parārdhyau parārdhyāḥ
Accusativeparārdhyam parārdhyau parārdhyān
Instrumentalparārdhyena parārdhyābhyām parārdhyaiḥ parārdhyebhiḥ
Dativeparārdhyāya parārdhyābhyām parārdhyebhyaḥ
Ablativeparārdhyāt parārdhyābhyām parārdhyebhyaḥ
Genitiveparārdhyasya parārdhyayoḥ parārdhyānām
Locativeparārdhye parārdhyayoḥ parārdhyeṣu

Compound parārdhya -

Adverb -parārdhyam -parārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria