Declension table of parārdha

Deva

MasculineSingularDualPlural
Nominativeparārdhaḥ parārdhau parārdhāḥ
Vocativeparārdha parārdhau parārdhāḥ
Accusativeparārdham parārdhau parārdhān
Instrumentalparārdhena parārdhābhyām parārdhaiḥ parārdhebhiḥ
Dativeparārdhāya parārdhābhyām parārdhebhyaḥ
Ablativeparārdhāt parārdhābhyām parārdhebhyaḥ
Genitiveparārdhasya parārdhayoḥ parārdhānām
Locativeparārdhe parārdhayoḥ parārdheṣu

Compound parārdha -

Adverb -parārdham -parārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria