Declension table of parāparatva

Deva

NeuterSingularDualPlural
Nominativeparāparatvam parāparatve parāparatvāni
Vocativeparāparatva parāparatve parāparatvāni
Accusativeparāparatvam parāparatve parāparatvāni
Instrumentalparāparatvena parāparatvābhyām parāparatvaiḥ
Dativeparāparatvāya parāparatvābhyām parāparatvebhyaḥ
Ablativeparāparatvāt parāparatvābhyām parāparatvebhyaḥ
Genitiveparāparatvasya parāparatvayoḥ parāparatvānām
Locativeparāparatve parāparatvayoḥ parāparatveṣu

Compound parāparatva -

Adverb -parāparatvam -parāparatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria