Declension table of parāparatā

Deva

FeminineSingularDualPlural
Nominativeparāparatā parāparate parāparatāḥ
Vocativeparāparate parāparate parāparatāḥ
Accusativeparāparatām parāparate parāparatāḥ
Instrumentalparāparatayā parāparatābhyām parāparatābhiḥ
Dativeparāparatāyai parāparatābhyām parāparatābhyaḥ
Ablativeparāparatāyāḥ parāparatābhyām parāparatābhyaḥ
Genitiveparāparatāyāḥ parāparatayoḥ parāparatānām
Locativeparāparatāyām parāparatayoḥ parāparatāsu

Adverb -parāparatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria