Declension table of parāparajāti

Deva

FeminineSingularDualPlural
Nominativeparāparajātiḥ parāparajātī parāparajātayaḥ
Vocativeparāparajāte parāparajātī parāparajātayaḥ
Accusativeparāparajātim parāparajātī parāparajātīḥ
Instrumentalparāparajātyā parāparajātibhyām parāparajātibhiḥ
Dativeparāparajātyai parāparajātaye parāparajātibhyām parāparajātibhyaḥ
Ablativeparāparajātyāḥ parāparajāteḥ parāparajātibhyām parāparajātibhyaḥ
Genitiveparāparajātyāḥ parāparajāteḥ parāparajātyoḥ parāparajātīnām
Locativeparāparajātyām parāparajātau parāparajātyoḥ parāparajātiṣu

Compound parāparajāti -

Adverb -parāparajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria