Declension table of parāparā

Deva

FeminineSingularDualPlural
Nominativeparāparā parāpare parāparāḥ
Vocativeparāpare parāpare parāparāḥ
Accusativeparāparām parāpare parāparāḥ
Instrumentalparāparayā parāparābhyām parāparābhiḥ
Dativeparāparāyai parāparābhyām parāparābhyaḥ
Ablativeparāparāyāḥ parāparābhyām parāparābhyaḥ
Genitiveparāparāyāḥ parāparayoḥ parāparāṇām
Locativeparāparāyām parāparayoḥ parāparāsu

Adverb -parāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria