Declension table of parāpara

Deva

NeuterSingularDualPlural
Nominativeparāparam parāpare parāparāṇi
Vocativeparāpara parāpare parāparāṇi
Accusativeparāparam parāpare parāparāṇi
Instrumentalparāpareṇa parāparābhyām parāparaiḥ
Dativeparāparāya parāparābhyām parāparebhyaḥ
Ablativeparāparāt parāparābhyām parāparebhyaḥ
Genitiveparāparasya parāparayoḥ parāparāṇām
Locativeparāpare parāparayoḥ parāpareṣu

Compound parāpara -

Adverb -parāparam -parāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria