Declension table of parāntakāla

Deva

MasculineSingularDualPlural
Nominativeparāntakālaḥ parāntakālau parāntakālāḥ
Vocativeparāntakāla parāntakālau parāntakālāḥ
Accusativeparāntakālam parāntakālau parāntakālān
Instrumentalparāntakālena parāntakālābhyām parāntakālaiḥ parāntakālebhiḥ
Dativeparāntakālāya parāntakālābhyām parāntakālebhyaḥ
Ablativeparāntakālāt parāntakālābhyām parāntakālebhyaḥ
Genitiveparāntakālasya parāntakālayoḥ parāntakālānām
Locativeparāntakāle parāntakālayoḥ parāntakāleṣu

Compound parāntakāla -

Adverb -parāntakālam -parāntakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria