Declension table of parāmarśitva

Deva

NeuterSingularDualPlural
Nominativeparāmarśitvam parāmarśitve parāmarśitvāni
Vocativeparāmarśitva parāmarśitve parāmarśitvāni
Accusativeparāmarśitvam parāmarśitve parāmarśitvāni
Instrumentalparāmarśitvena parāmarśitvābhyām parāmarśitvaiḥ
Dativeparāmarśitvāya parāmarśitvābhyām parāmarśitvebhyaḥ
Ablativeparāmarśitvāt parāmarśitvābhyām parāmarśitvebhyaḥ
Genitiveparāmarśitvasya parāmarśitvayoḥ parāmarśitvānām
Locativeparāmarśitve parāmarśitvayoḥ parāmarśitveṣu

Compound parāmarśitva -

Adverb -parāmarśitvam -parāmarśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria