Declension table of parāmarśin

Deva

MasculineSingularDualPlural
Nominativeparāmarśī parāmarśinau parāmarśinaḥ
Vocativeparāmarśin parāmarśinau parāmarśinaḥ
Accusativeparāmarśinam parāmarśinau parāmarśinaḥ
Instrumentalparāmarśinā parāmarśibhyām parāmarśibhiḥ
Dativeparāmarśine parāmarśibhyām parāmarśibhyaḥ
Ablativeparāmarśinaḥ parāmarśibhyām parāmarśibhyaḥ
Genitiveparāmarśinaḥ parāmarśinoḥ parāmarśinām
Locativeparāmarśini parāmarśinoḥ parāmarśiṣu

Compound parāmarśi -

Adverb -parāmarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria