सुबन्तावली ?परामर्शसिद्धान्तग्रन्थविवेचन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरामर्शसिद्धान्तग्रन्थविवेचनम् परामर्शसिद्धान्तग्रन्थविवेचने परामर्शसिद्धान्तग्रन्थविवेचनानि
सम्बोधनम्परामर्शसिद्धान्तग्रन्थविवेचन परामर्शसिद्धान्तग्रन्थविवेचने परामर्शसिद्धान्तग्रन्थविवेचनानि
द्वितीयापरामर्शसिद्धान्तग्रन्थविवेचनम् परामर्शसिद्धान्तग्रन्थविवेचने परामर्शसिद्धान्तग्रन्थविवेचनानि
तृतीयापरामर्शसिद्धान्तग्रन्थविवेचनेन परामर्शसिद्धान्तग्रन्थविवेचनाभ्याम् परामर्शसिद्धान्तग्रन्थविवेचनैः
चतुर्थीपरामर्शसिद्धान्तग्रन्थविवेचनाय परामर्शसिद्धान्तग्रन्थविवेचनाभ्याम् परामर्शसिद्धान्तग्रन्थविवेचनेभ्यः
पञ्चमीपरामर्शसिद्धान्तग्रन्थविवेचनात् परामर्शसिद्धान्तग्रन्थविवेचनाभ्याम् परामर्शसिद्धान्तग्रन्थविवेचनेभ्यः
षष्ठीपरामर्शसिद्धान्तग्रन्थविवेचनस्य परामर्शसिद्धान्तग्रन्थविवेचनयोः परामर्शसिद्धान्तग्रन्थविवेचनानाम्
सप्तमीपरामर्शसिद्धान्तग्रन्थविवेचने परामर्शसिद्धान्तग्रन्थविवेचनयोः परामर्शसिद्धान्तग्रन्थविवेचनेषु

समास परामर्शसिद्धान्तग्रन्थविवेचन

अव्यय ॰परामर्शसिद्धान्तग्रन्थविवेचनम् ॰परामर्शसिद्धान्तग्रन्थविवेचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria