Declension table of parāmarśana

Deva

NeuterSingularDualPlural
Nominativeparāmarśanam parāmarśane parāmarśanāni
Vocativeparāmarśana parāmarśane parāmarśanāni
Accusativeparāmarśanam parāmarśane parāmarśanāni
Instrumentalparāmarśanena parāmarśanābhyām parāmarśanaiḥ
Dativeparāmarśanāya parāmarśanābhyām parāmarśanebhyaḥ
Ablativeparāmarśanāt parāmarśanābhyām parāmarśanebhyaḥ
Genitiveparāmarśanasya parāmarśanayoḥ parāmarśanānām
Locativeparāmarśane parāmarśanayoḥ parāmarśaneṣu

Compound parāmarśana -

Adverb -parāmarśanam -parāmarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria