Declension table of ?parāmṛta

Deva

NeuterSingularDualPlural
Nominativeparāmṛtam parāmṛte parāmṛtāni
Vocativeparāmṛta parāmṛte parāmṛtāni
Accusativeparāmṛtam parāmṛte parāmṛtāni
Instrumentalparāmṛtena parāmṛtābhyām parāmṛtaiḥ
Dativeparāmṛtāya parāmṛtābhyām parāmṛtebhyaḥ
Ablativeparāmṛtāt parāmṛtābhyām parāmṛtebhyaḥ
Genitiveparāmṛtasya parāmṛtayoḥ parāmṛtānām
Locativeparāmṛte parāmṛtayoḥ parāmṛteṣu

Compound parāmṛta -

Adverb -parāmṛtam -parāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria