Declension table of ?parāmṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparāmṛṣṭā parāmṛṣṭe parāmṛṣṭāḥ
Vocativeparāmṛṣṭe parāmṛṣṭe parāmṛṣṭāḥ
Accusativeparāmṛṣṭām parāmṛṣṭe parāmṛṣṭāḥ
Instrumentalparāmṛṣṭayā parāmṛṣṭābhyām parāmṛṣṭābhiḥ
Dativeparāmṛṣṭāyai parāmṛṣṭābhyām parāmṛṣṭābhyaḥ
Ablativeparāmṛṣṭāyāḥ parāmṛṣṭābhyām parāmṛṣṭābhyaḥ
Genitiveparāmṛṣṭāyāḥ parāmṛṣṭayoḥ parāmṛṣṭānām
Locativeparāmṛṣṭāyām parāmṛṣṭayoḥ parāmṛṣṭāsu

Adverb -parāmṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria