Declension table of ?parākramin

Deva

MasculineSingularDualPlural
Nominativeparākramī parākramiṇau parākramiṇaḥ
Vocativeparākramin parākramiṇau parākramiṇaḥ
Accusativeparākramiṇam parākramiṇau parākramiṇaḥ
Instrumentalparākramiṇā parākramibhyām parākramibhiḥ
Dativeparākramiṇe parākramibhyām parākramibhyaḥ
Ablativeparākramiṇaḥ parākramibhyām parākramibhyaḥ
Genitiveparākramiṇaḥ parākramiṇoḥ parākramiṇām
Locativeparākramiṇi parākramiṇoḥ parākramiṣu

Compound parākrami -

Adverb -parākrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria