सुबन्तावली ?पराक्रमवता

Roma

स्त्रीएकद्विबहु
प्रथमापराक्रमवता पराक्रमवते पराक्रमवताः
सम्बोधनम्पराक्रमवते पराक्रमवते पराक्रमवताः
द्वितीयापराक्रमवताम् पराक्रमवते पराक्रमवताः
तृतीयापराक्रमवतया पराक्रमवताभ्याम् पराक्रमवताभिः
चतुर्थीपराक्रमवतायै पराक्रमवताभ्याम् पराक्रमवताभ्यः
पञ्चमीपराक्रमवतायाः पराक्रमवताभ्याम् पराक्रमवताभ्यः
षष्ठीपराक्रमवतायाः पराक्रमवतयोः पराक्रमवतानाम्
सप्तमीपराक्रमवतायाम् पराक्रमवतयोः पराक्रमवतासु

अव्यय ॰पराक्रमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria