Declension table of ?parākramajñā

Deva

FeminineSingularDualPlural
Nominativeparākramajñā parākramajñe parākramajñāḥ
Vocativeparākramajñe parākramajñe parākramajñāḥ
Accusativeparākramajñām parākramajñe parākramajñāḥ
Instrumentalparākramajñayā parākramajñābhyām parākramajñābhiḥ
Dativeparākramajñāyai parākramajñābhyām parākramajñābhyaḥ
Ablativeparākramajñāyāḥ parākramajñābhyām parākramajñābhyaḥ
Genitiveparākramajñāyāḥ parākramajñayoḥ parākramajñānām
Locativeparākramajñāyām parākramajñayoḥ parākramajñāsu

Adverb -parākramajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria