Declension table of ?parākramajña

Deva

NeuterSingularDualPlural
Nominativeparākramajñam parākramajñe parākramajñāni
Vocativeparākramajña parākramajñe parākramajñāni
Accusativeparākramajñam parākramajñe parākramajñāni
Instrumentalparākramajñena parākramajñābhyām parākramajñaiḥ
Dativeparākramajñāya parākramajñābhyām parākramajñebhyaḥ
Ablativeparākramajñāt parākramajñābhyām parākramajñebhyaḥ
Genitiveparākramajñasya parākramajñayoḥ parākramajñānām
Locativeparākramajñe parākramajñayoḥ parākramajñeṣu

Compound parākramajña -

Adverb -parākramajñam -parākramajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria