सुबन्तावली ?पराक्रमज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापराक्रमज्ञः पराक्रमज्ञौ पराक्रमज्ञाः
सम्बोधनम्पराक्रमज्ञ पराक्रमज्ञौ पराक्रमज्ञाः
द्वितीयापराक्रमज्ञम् पराक्रमज्ञौ पराक्रमज्ञान्
तृतीयापराक्रमज्ञेन पराक्रमज्ञाभ्याम् पराक्रमज्ञैः पराक्रमज्ञेभिः
चतुर्थीपराक्रमज्ञाय पराक्रमज्ञाभ्याम् पराक्रमज्ञेभ्यः
पञ्चमीपराक्रमज्ञात् पराक्रमज्ञाभ्याम् पराक्रमज्ञेभ्यः
षष्ठीपराक्रमज्ञस्य पराक्रमज्ञयोः पराक्रमज्ञानाम्
सप्तमीपराक्रमज्ञे पराक्रमज्ञयोः पराक्रमज्ञेषु

समास पराक्रमज्ञ

अव्यय ॰पराक्रमज्ञम् ॰पराक्रमज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria