Declension table of parākramabāhu

Deva

MasculineSingularDualPlural
Nominativeparākramabāhuḥ parākramabāhū parākramabāhavaḥ
Vocativeparākramabāho parākramabāhū parākramabāhavaḥ
Accusativeparākramabāhum parākramabāhū parākramabāhūn
Instrumentalparākramabāhuṇā parākramabāhubhyām parākramabāhubhiḥ
Dativeparākramabāhave parākramabāhubhyām parākramabāhubhyaḥ
Ablativeparākramabāhoḥ parākramabāhubhyām parākramabāhubhyaḥ
Genitiveparākramabāhoḥ parākramabāhvoḥ parākramabāhūṇām
Locativeparākramabāhau parākramabāhvoḥ parākramabāhuṣu

Compound parākramabāhu -

Adverb -parākramabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria