Declension table of ?parākrāntā

Deva

FeminineSingularDualPlural
Nominativeparākrāntā parākrānte parākrāntāḥ
Vocativeparākrānte parākrānte parākrāntāḥ
Accusativeparākrāntām parākrānte parākrāntāḥ
Instrumentalparākrāntayā parākrāntābhyām parākrāntābhiḥ
Dativeparākrāntāyai parākrāntābhyām parākrāntābhyaḥ
Ablativeparākrāntāyāḥ parākrāntābhyām parākrāntābhyaḥ
Genitiveparākrāntāyāḥ parākrāntayoḥ parākrāntānām
Locativeparākrāntāyām parākrāntayoḥ parākrāntāsu

Adverb -parākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria