Declension table of ?parākrāntṛ

Deva

MasculineSingularDualPlural
Nominativeparākrāntā parākrāntārau parākrāntāraḥ
Vocativeparākrāntaḥ parākrāntārau parākrāntāraḥ
Accusativeparākrāntāram parākrāntārau parākrāntṝn
Instrumentalparākrāntrā parākrāntṛbhyām parākrāntṛbhiḥ
Dativeparākrāntre parākrāntṛbhyām parākrāntṛbhyaḥ
Ablativeparākrāntuḥ parākrāntṛbhyām parākrāntṛbhyaḥ
Genitiveparākrāntuḥ parākrāntroḥ parākrāntṝṇām
Locativeparākrāntari parākrāntroḥ parākrāntṛṣu

Compound parākrāntṛ -

Adverb -parākrāntṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria