Declension table of parākṛta

Deva

NeuterSingularDualPlural
Nominativeparākṛtam parākṛte parākṛtāni
Vocativeparākṛta parākṛte parākṛtāni
Accusativeparākṛtam parākṛte parākṛtāni
Instrumentalparākṛtena parākṛtābhyām parākṛtaiḥ
Dativeparākṛtāya parākṛtābhyām parākṛtebhyaḥ
Ablativeparākṛtāt parākṛtābhyām parākṛtebhyaḥ
Genitiveparākṛtasya parākṛtayoḥ parākṛtānām
Locativeparākṛte parākṛtayoḥ parākṛteṣu

Compound parākṛta -

Adverb -parākṛtam -parākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria