Declension table of parākṛta

Deva

MasculineSingularDualPlural
Nominativeparākṛtaḥ parākṛtau parākṛtāḥ
Vocativeparākṛta parākṛtau parākṛtāḥ
Accusativeparākṛtam parākṛtau parākṛtān
Instrumentalparākṛtena parākṛtābhyām parākṛtaiḥ parākṛtebhiḥ
Dativeparākṛtāya parākṛtābhyām parākṛtebhyaḥ
Ablativeparākṛtāt parākṛtābhyām parākṛtebhyaḥ
Genitiveparākṛtasya parākṛtayoḥ parākṛtānām
Locativeparākṛte parākṛtayoḥ parākṛteṣu

Compound parākṛta -

Adverb -parākṛtam -parākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria