Declension table of parājiṣṇu

Deva

MasculineSingularDualPlural
Nominativeparājiṣṇuḥ parājiṣṇū parājiṣṇavaḥ
Vocativeparājiṣṇo parājiṣṇū parājiṣṇavaḥ
Accusativeparājiṣṇum parājiṣṇū parājiṣṇūn
Instrumentalparājiṣṇunā parājiṣṇubhyām parājiṣṇubhiḥ
Dativeparājiṣṇave parājiṣṇubhyām parājiṣṇubhyaḥ
Ablativeparājiṣṇoḥ parājiṣṇubhyām parājiṣṇubhyaḥ
Genitiveparājiṣṇoḥ parājiṣṇvoḥ parājiṣṇūnām
Locativeparājiṣṇau parājiṣṇvoḥ parājiṣṇuṣu

Compound parājiṣṇu -

Adverb -parājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria