Declension table of ?parāghātana

Deva

NeuterSingularDualPlural
Nominativeparāghātanam parāghātane parāghātanāni
Vocativeparāghātana parāghātane parāghātanāni
Accusativeparāghātanam parāghātane parāghātanāni
Instrumentalparāghātanena parāghātanābhyām parāghātanaiḥ
Dativeparāghātanāya parāghātanābhyām parāghātanebhyaḥ
Ablativeparāghātanāt parāghātanābhyām parāghātanebhyaḥ
Genitiveparāghātanasya parāghātanayoḥ parāghātanānām
Locativeparāghātane parāghātanayoḥ parāghātaneṣu

Compound parāghātana -

Adverb -parāghātanam -parāghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria