Declension table of ?parāgavat

Deva

MasculineSingularDualPlural
Nominativeparāgavān parāgavantau parāgavantaḥ
Vocativeparāgavan parāgavantau parāgavantaḥ
Accusativeparāgavantam parāgavantau parāgavataḥ
Instrumentalparāgavatā parāgavadbhyām parāgavadbhiḥ
Dativeparāgavate parāgavadbhyām parāgavadbhyaḥ
Ablativeparāgavataḥ parāgavadbhyām parāgavadbhyaḥ
Genitiveparāgavataḥ parāgavatoḥ parāgavatām
Locativeparāgavati parāgavatoḥ parāgavatsu

Compound parāgavat -

Adverb -parāgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria