Declension table of ?parāgatā

Deva

FeminineSingularDualPlural
Nominativeparāgatā parāgate parāgatāḥ
Vocativeparāgate parāgate parāgatāḥ
Accusativeparāgatām parāgate parāgatāḥ
Instrumentalparāgatayā parāgatābhyām parāgatābhiḥ
Dativeparāgatāyai parāgatābhyām parāgatābhyaḥ
Ablativeparāgatāyāḥ parāgatābhyām parāgatābhyaḥ
Genitiveparāgatāyāḥ parāgatayoḥ parāgatānām
Locativeparāgatāyām parāgatayoḥ parāgatāsu

Adverb -parāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria