Declension table of ?parāgagata

Deva

MasculineSingularDualPlural
Nominativeparāgagataḥ parāgagatau parāgagatāḥ
Vocativeparāgagata parāgagatau parāgagatāḥ
Accusativeparāgagatam parāgagatau parāgagatān
Instrumentalparāgagatena parāgagatābhyām parāgagataiḥ parāgagatebhiḥ
Dativeparāgagatāya parāgagatābhyām parāgagatebhyaḥ
Ablativeparāgagatāt parāgagatābhyām parāgagatebhyaḥ
Genitiveparāgagatasya parāgagatayoḥ parāgagatānām
Locativeparāgagate parāgagatayoḥ parāgagateṣu

Compound parāgagata -

Adverb -parāgagatam -parāgagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria