Declension table of ?parāgānveṣaṇā

Deva

FeminineSingularDualPlural
Nominativeparāgānveṣaṇā parāgānveṣaṇe parāgānveṣaṇāḥ
Vocativeparāgānveṣaṇe parāgānveṣaṇe parāgānveṣaṇāḥ
Accusativeparāgānveṣaṇām parāgānveṣaṇe parāgānveṣaṇāḥ
Instrumentalparāgānveṣaṇayā parāgānveṣaṇābhyām parāgānveṣaṇābhiḥ
Dativeparāgānveṣaṇāyai parāgānveṣaṇābhyām parāgānveṣaṇābhyaḥ
Ablativeparāgānveṣaṇāyāḥ parāgānveṣaṇābhyām parāgānveṣaṇābhyaḥ
Genitiveparāgānveṣaṇāyāḥ parāgānveṣaṇayoḥ parāgānveṣaṇānām
Locativeparāgānveṣaṇāyām parāgānveṣaṇayoḥ parāgānveṣaṇāsu

Adverb -parāgānveṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria