Declension table of parāgānveṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparāgānveṣaṇam parāgānveṣaṇe parāgānveṣaṇāni
Vocativeparāgānveṣaṇa parāgānveṣaṇe parāgānveṣaṇāni
Accusativeparāgānveṣaṇam parāgānveṣaṇe parāgānveṣaṇāni
Instrumentalparāgānveṣaṇena parāgānveṣaṇābhyām parāgānveṣaṇaiḥ
Dativeparāgānveṣaṇāya parāgānveṣaṇābhyām parāgānveṣaṇebhyaḥ
Ablativeparāgānveṣaṇāt parāgānveṣaṇābhyām parāgānveṣaṇebhyaḥ
Genitiveparāgānveṣaṇasya parāgānveṣaṇayoḥ parāgānveṣaṇānām
Locativeparāgānveṣaṇe parāgānveṣaṇayoḥ parāgānveṣaṇeṣu

Compound parāgānveṣaṇa -

Adverb -parāgānveṣaṇam -parāgānveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria