Declension table of parāga

Deva

MasculineSingularDualPlural
Nominativeparāgaḥ parāgau parāgāḥ
Vocativeparāga parāgau parāgāḥ
Accusativeparāgam parāgau parāgān
Instrumentalparāgeṇa parāgābhyām parāgaiḥ parāgebhiḥ
Dativeparāgāya parāgābhyām parāgebhyaḥ
Ablativeparāgāt parāgābhyām parāgebhyaḥ
Genitiveparāgasya parāgayoḥ parāgāṇām
Locativeparāge parāgayoḥ parāgeṣu

Compound parāga -

Adverb -parāgam -parāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria