सुबन्तावली ?पराङ्कुशपादुकापञ्चाशत्

Roma

स्त्रीएकद्विबहु
प्रथमापराङ्कुशपादुकापञ्चाशत् पराङ्कुशपादुकापञ्चाशतौ पराङ्कुशपादुकापञ्चाशतः
सम्बोधनम्पराङ्कुशपादुकापञ्चाशत् पराङ्कुशपादुकापञ्चाशतौ पराङ्कुशपादुकापञ्चाशतः
द्वितीयापराङ्कुशपादुकापञ्चाशतम् पराङ्कुशपादुकापञ्चाशतौ पराङ्कुशपादुकापञ्चाशतः
तृतीयापराङ्कुशपादुकापञ्चाशता पराङ्कुशपादुकापञ्चाशद्भ्याम् पराङ्कुशपादुकापञ्चाशद्भिः
चतुर्थीपराङ्कुशपादुकापञ्चाशते पराङ्कुशपादुकापञ्चाशद्भ्याम् पराङ्कुशपादुकापञ्चाशद्भ्यः
पञ्चमीपराङ्कुशपादुकापञ्चाशतः पराङ्कुशपादुकापञ्चाशद्भ्याम् पराङ्कुशपादुकापञ्चाशद्भ्यः
षष्ठीपराङ्कुशपादुकापञ्चाशतः पराङ्कुशपादुकापञ्चाशतोः पराङ्कुशपादुकापञ्चाशताम्
सप्तमीपराङ्कुशपादुकापञ्चाशति पराङ्कुशपादुकापञ्चाशतोः पराङ्कुशपादुकापञ्चाशत्सु

समास पराङ्कुशपादुकापञ्चाशत्

अव्यय ॰पराङ्कुशपादुकापञ्चाशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria