Declension table of ?parāṅkuśāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeparāṅkuśāṣṭakam parāṅkuśāṣṭake parāṅkuśāṣṭakāni
Vocativeparāṅkuśāṣṭaka parāṅkuśāṣṭake parāṅkuśāṣṭakāni
Accusativeparāṅkuśāṣṭakam parāṅkuśāṣṭake parāṅkuśāṣṭakāni
Instrumentalparāṅkuśāṣṭakena parāṅkuśāṣṭakābhyām parāṅkuśāṣṭakaiḥ
Dativeparāṅkuśāṣṭakāya parāṅkuśāṣṭakābhyām parāṅkuśāṣṭakebhyaḥ
Ablativeparāṅkuśāṣṭakāt parāṅkuśāṣṭakābhyām parāṅkuśāṣṭakebhyaḥ
Genitiveparāṅkuśāṣṭakasya parāṅkuśāṣṭakayoḥ parāṅkuśāṣṭakānām
Locativeparāṅkuśāṣṭake parāṅkuśāṣṭakayoḥ parāṅkuśāṣṭakeṣu

Compound parāṅkuśāṣṭaka -

Adverb -parāṅkuśāṣṭakam -parāṅkuśāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria