Declension table of ?parāṅkuśa

Deva

MasculineSingularDualPlural
Nominativeparāṅkuśaḥ parāṅkuśau parāṅkuśāḥ
Vocativeparāṅkuśa parāṅkuśau parāṅkuśāḥ
Accusativeparāṅkuśam parāṅkuśau parāṅkuśān
Instrumentalparāṅkuśena parāṅkuśābhyām parāṅkuśaiḥ parāṅkuśebhiḥ
Dativeparāṅkuśāya parāṅkuśābhyām parāṅkuśebhyaḥ
Ablativeparāṅkuśāt parāṅkuśābhyām parāṅkuśebhyaḥ
Genitiveparāṅkuśasya parāṅkuśayoḥ parāṅkuśānām
Locativeparāṅkuśe parāṅkuśayoḥ parāṅkuśeṣu

Compound parāṅkuśa -

Adverb -parāṅkuśam -parāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria