Declension table of ?parāṅga

Deva

NeuterSingularDualPlural
Nominativeparāṅgam parāṅge parāṅgāṇi
Vocativeparāṅga parāṅge parāṅgāṇi
Accusativeparāṅgam parāṅge parāṅgāṇi
Instrumentalparāṅgeṇa parāṅgābhyām parāṅgaiḥ
Dativeparāṅgāya parāṅgābhyām parāṅgebhyaḥ
Ablativeparāṅgāt parāṅgābhyām parāṅgebhyaḥ
Genitiveparāṅgasya parāṅgayoḥ parāṅgāṇām
Locativeparāṅge parāṅgayoḥ parāṅgeṣu

Compound parāṅga -

Adverb -parāṅgam -parāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria