Declension table of parādvaita

Deva

MasculineSingularDualPlural
Nominativeparādvaitaḥ parādvaitau parādvaitāḥ
Vocativeparādvaita parādvaitau parādvaitāḥ
Accusativeparādvaitam parādvaitau parādvaitān
Instrumentalparādvaitena parādvaitābhyām parādvaitaiḥ parādvaitebhiḥ
Dativeparādvaitāya parādvaitābhyām parādvaitebhyaḥ
Ablativeparādvaitāt parādvaitābhyām parādvaitebhyaḥ
Genitiveparādvaitasya parādvaitayoḥ parādvaitānām
Locativeparādvaite parādvaitayoḥ parādvaiteṣu

Compound parādvaita -

Adverb -parādvaitam -parādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria