Declension table of parādhīnatva

Deva

NeuterSingularDualPlural
Nominativeparādhīnatvam parādhīnatve parādhīnatvāni
Vocativeparādhīnatva parādhīnatve parādhīnatvāni
Accusativeparādhīnatvam parādhīnatve parādhīnatvāni
Instrumentalparādhīnatvena parādhīnatvābhyām parādhīnatvaiḥ
Dativeparādhīnatvāya parādhīnatvābhyām parādhīnatvebhyaḥ
Ablativeparādhīnatvāt parādhīnatvābhyām parādhīnatvebhyaḥ
Genitiveparādhīnatvasya parādhīnatvayoḥ parādhīnatvānām
Locativeparādhīnatve parādhīnatvayoḥ parādhīnatveṣu

Compound parādhīnatva -

Adverb -parādhīnatvam -parādhīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria