Declension table of parācikarma

Deva

NeuterSingularDualPlural
Nominativeparācikarmam parācikarme parācikarmāṇi
Vocativeparācikarma parācikarme parācikarmāṇi
Accusativeparācikarmam parācikarme parācikarmāṇi
Instrumentalparācikarmeṇa parācikarmābhyām parācikarmaiḥ
Dativeparācikarmāya parācikarmābhyām parācikarmebhyaḥ
Ablativeparācikarmāt parācikarmābhyām parācikarmebhyaḥ
Genitiveparācikarmasya parācikarmayoḥ parācikarmāṇām
Locativeparācikarme parācikarmayoḥ parācikarmeṣu

Compound parācikarma -

Adverb -parācikarmam -parācikarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria