Declension table of parācikarmaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parācikarmam | parācikarme | parācikarmāṇi |
Vocative | parācikarma | parācikarme | parācikarmāṇi |
Accusative | parācikarmam | parācikarme | parācikarmāṇi |
Instrumental | parācikarmeṇa | parācikarmābhyām | parācikarmaiḥ |
Dative | parācikarmāya | parācikarmābhyām | parācikarmebhyaḥ |
Ablative | parācikarmāt | parācikarmābhyām | parācikarmebhyaḥ |
Genitive | parācikarmasya | parācikarmayoḥ | parācikarmāṇām |
Locative | parācikarme | parācikarmayoḥ | parācikarmeṣu |