Declension table of ?parācī

Deva

FeminineSingularDualPlural
Nominativeparācī parācyau parācyaḥ
Vocativeparāci parācyau parācyaḥ
Accusativeparācīm parācyau parācīḥ
Instrumentalparācyā parācībhyām parācībhiḥ
Dativeparācyai parācībhyām parācībhyaḥ
Ablativeparācyāḥ parācībhyām parācībhyaḥ
Genitiveparācyāḥ parācyoḥ parācīnām
Locativeparācyām parācyoḥ parācīṣu

Compound parāci - parācī -

Adverb -parāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria