Declension table of ?parābhūtā

Deva

FeminineSingularDualPlural
Nominativeparābhūtā parābhūte parābhūtāḥ
Vocativeparābhūte parābhūte parābhūtāḥ
Accusativeparābhūtām parābhūte parābhūtāḥ
Instrumentalparābhūtayā parābhūtābhyām parābhūtābhiḥ
Dativeparābhūtāyai parābhūtābhyām parābhūtābhyaḥ
Ablativeparābhūtāyāḥ parābhūtābhyām parābhūtābhyaḥ
Genitiveparābhūtāyāḥ parābhūtayoḥ parābhūtānām
Locativeparābhūtāyām parābhūtayoḥ parābhūtāsu

Adverb -parābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria