Declension table of parābhūta

Deva

MasculineSingularDualPlural
Nominativeparābhūtaḥ parābhūtau parābhūtāḥ
Vocativeparābhūta parābhūtau parābhūtāḥ
Accusativeparābhūtam parābhūtau parābhūtān
Instrumentalparābhūtena parābhūtābhyām parābhūtaiḥ parābhūtebhiḥ
Dativeparābhūtāya parābhūtābhyām parābhūtebhyaḥ
Ablativeparābhūtāt parābhūtābhyām parābhūtebhyaḥ
Genitiveparābhūtasya parābhūtayoḥ parābhūtānām
Locativeparābhūte parābhūtayoḥ parābhūteṣu

Compound parābhūta -

Adverb -parābhūtam -parābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria