Declension table of ?paraṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraṇīyaḥ | paraṇīyau | paraṇīyāḥ |
Vocative | paraṇīya | paraṇīyau | paraṇīyāḥ |
Accusative | paraṇīyam | paraṇīyau | paraṇīyān |
Instrumental | paraṇīyena | paraṇīyābhyām | paraṇīyaiḥ paraṇīyebhiḥ |
Dative | paraṇīyāya | paraṇīyābhyām | paraṇīyebhyaḥ |
Ablative | paraṇīyāt | paraṇīyābhyām | paraṇīyebhyaḥ |
Genitive | paraṇīyasya | paraṇīyayoḥ | paraṇīyānām |
Locative | paraṇīye | paraṇīyayoḥ | paraṇīyeṣu |