Declension table of parantapa

Deva

MasculineSingularDualPlural
Nominativeparantapaḥ parantapau parantapāḥ
Vocativeparantapa parantapau parantapāḥ
Accusativeparantapam parantapau parantapān
Instrumentalparantapena parantapābhyām parantapaiḥ parantapebhiḥ
Dativeparantapāya parantapābhyām parantapebhyaḥ
Ablativeparantapāt parantapābhyām parantapebhyaḥ
Genitiveparantapasya parantapayoḥ parantapānām
Locativeparantape parantapayoḥ parantapeṣu

Compound parantapa -

Adverb -parantapam -parantapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria